Purusha Suktham - Sanskrit - Svara Markings


ॐ तच्छं॒ योरावृ॑णीमहे । 
गा॒तुं य॒ज्ञाय॑ । 
गा॒तुं य॒ज्ञप॑तये । 
दैवी स्व॒स्तिर॑स्तु नः ।
स्व॒स्तिर्मानु॑षेभ्यः । 
ऊ॒र्ध्वं जि॑गातु भेष॒जम् । 
शन्नो॑ अस्तु द्वि॒पदे । 
शं चतु॑ष्पदे ।

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ।

पुरुषसूक्त 
ॐ स॒हस्र॑शीर्षा॒ पुरु॑षः । 
स॒ह॒स्रा॒क्षः स॒हस्र॑पात् ।
स भूमिं॑ वि॒श्वतो॑ वृ॒त्वा । 
अत्य॑तिष्ठद्दशाङ्गु॒लम् । १

पुरु॑ष ए॒वेदꣳ सर्वम्᳚ । 
यद्भू॒तं यच्च॒ भव्यम्᳚।
उ॒तामृ॑त॒त्वस्येशा॑नः । 
यदन्ने॑नाति॒रोह॑ति । २

ए॒तावा॑नस्य महि॒मा । 
अतो॒ ज्यायाꣳ॑श्च॒ पूरु॑षः ।
पादो᳚ऽस्य॒ विश्वा॑ भू॒तानि॑ । 
त्रि॒पाद॑स्या॒मृतं॑ दि॒वि । ३

त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑षः । 
पादो᳚ऽस्ये॒हाऽऽभ॑वा॒त्पुनः॑ ।
ततो॒ विश्व॒ङ्व्य॑क्रामत् । 
सा॒श॒ना॒न॒श॒ने अ॒भि । ४

तस्मा᳚द्वि॒राड॑जायत । 
वि॒राजो॒ अधि॒ पूरु॑षः ।
स जा॒तो अत्य॑रिच्यत । 
प॒श्चाद्भूमि॒मथो॑ पु॒रः । ५

यत्पुरु॑षेण ह॒विषा᳚ । 
दे॒वा य॒ज्ञमत॑न्वत ।
व॒स॒न्तो अ॑स्यासी॒दाज्यम्᳚ । 
ग्री॒ष्म इ॒ध्मः श॒रद्ध॒विः । ६

स॒प्तास्या॑सन्परि॒धयः॑ । 
त्रिः स॒प्त स॒मिधः॑ कृ॒ताः ।
दे॒वा यद्य॒ज्ञं त॑न्वा॒नाः । 
अब॑ध्न॒न्पु॑रुषं प॒शुम् । ७

तं य॒ज्ञं ब॒र्हिषि॒ प्रौक्षन्॑ । 
पुरु॑षं जा॒तम॑ग्र॒तः ।
तेन॑ दे॒वा अय॑जन्त । 
सा॒ध्या ऋष॑यश्च॒ ये । ८

तस्मा᳚द्य॒ज्ञात्स॑र्व॒हुतः॑ । 
सम्भृ॑तं पृषदा॒ज्यम् ।
प॒शूꣳस्ताꣳश्च॑क्रे वाय॒व्यान्॑ । 
आ॒र॒ण्यान्ग्रा॒म्याश्च॒ ये । ९

तस्मा᳚द्य॒ज्ञात्स॑र्व॒हुतः॑ । 
ऋचः॒ सामा॑नि जज्ञिरे ।
छन्दाꣳ॑सि जज्ञिरे॒ तस्मा᳚त् । 
यजु॒स्तस्मा॑दजायत । १०

तस्मा॒दश्वा॑ अजायन्त । 
ये के चो॑भ॒याद॑तः ।
गावो॑ ह जज्ञिरे॒ तस्मा᳚त् । 
तस्मा᳚ज्जा॒ता अ॑जा॒वयः॑ । ११

यत्पुरु॑षं॒ व्य॑दधुः । 
क॒ति॒धा व्य॑कल्पयन् ।
मुखं॒ किम॑स्य॒ कौ बा॒हू । 
कावू॒रू पादा॑वुच्येते । १२

ब्रा॒ह्म॒णो᳚ऽस्य॒ मुख॑मासीत् । 
बा॒हू रा॑ज॒न्यः॑ कृ॒तः ।
ऊ॒रू तद॑स्य॒ यद्वैश्यः॑ । 
प॒द्भ्याꣳ शू॒द्रो अ॑जायत । १३

च॒न्द्रमा॒ मन॑सो जा॒तः । 
चक्षोः॒ सूर्यो॑ अजायत ।
मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑ ।  
प्रा॒णाद्वा॒युर॑जायत । १४

नाभ्या॑ आसीद॒न्तरि॑क्षम् । 
शी॒र्ष्णो द्यौः सम॑वर्तत ।
प॒द्भ्यां भूमि॒र्दिशः॒ श्रोत्रा᳚त् । 
तथा॑ लो॒काꣳ अ॑कल्पयन् । १५

वेदा॒हमे॒तं पुरु॑षं म॒हान्तम्᳚ । 
आ॒दि॒त्यव॑र्णं॒ तम॑सस्तु॒ पा॒रे ।
सर्वा॑णि रू॒पाणि॑ वि॒चित्य॒ धीरः॑ । 
नामा॑नि कृ॒त्वाऽभि॒वद॒न् यदास्ते᳚ ।१६

धा॒ता पु॒रस्ता॒द्यमु॑दाज॒हार॑ । 
श॒क्रः प्रवि॒द्वान्प्र॒दिश॒श्चत॑स्रः ।
तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति । 
नान्यः पन्था॒ अय॑नाय विद्यते । १७

य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वाः । 
तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् ।
ते ह॒ नाकं॑ महि॒मानः॑ सचन्ते । 
यत्र॒ पूर्वे॑ सा॒ध्याः सन्ति॑ दे॒वाः । १८

॥ ॐ नमो नारा॑यणा॒य ॥

उत्तरनारायणम् 
अ॒द्भ्यः सम्भू॑तः पृथि॒व्यै रसा᳚च्च । 
वि॒श्वक॑र्मणः॒ सम॑वर्त॒ताधि॑ ।
तस्य॒ त्वष्टा॑ वि॒दध॑द्रू॒पमे॑ति । 
तत्पुरु॑षस्य॒ विश्व॒माजा॑न॒मग्रे᳚ । १

वेदा॒हमे॒तं पुरु॑षं म॒हान्तम्᳚ । 
आ॒दि॒त्यव॑र्णं॒ तम॑सः॒ पर॑स्तात् ।
तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति । 
नान्यः पन्था॑ विद्य॒तेय॑ऽनाय । २

प्र॒जाप॑तिश्चरति॒ गर्भे॑ अ॒न्तः । 
अ॒जाय॑मानो बहु॒धा विजा॑यते ।
तस्य॒ धीराः॒ परि॑जानन्ति॒ योनिम्᳚ । 
मरी॑चीनां प॒दमि॑च्छन्ति वे॒धसः॑ । ३

यो दे॒वेभ्य॒ आत॑पति । 
यो दे॒वानां᳚ पु॒रोहि॑तः ।
पूर्वो॒ यो दे॒वेभ्यो॑ जा॒तः । 
नमो॑ रु॒चाय॒ ब्राह्म॑ये । ४

रुचं॑ ब्रा॒ह्मम् ज॒नय॑न्तः । 
दे॒वा अग्रे॒ तद॑ब्रुवन् ।
यस्त्वै॒वं ब्रा᳚ह्म॒णो वि॒द्यात् । 
तस्य॑ दे॒वा अस॒न् वशे᳚ । ५

ह्रीश्च॑ ते ल॒क्ष्मीश्च॒ पत्न्यौ᳚ । 
अ॒हो॒रा॒त्रे पा॒र्श्वे । 
नक्ष॑त्राणि रू॒पम् । 
अ॒श्विनौ॒ व्यात्तम्᳚ । 
इ॒ष्टम् म॑निषाण । 
अ॒मुं म॑निषाण । 
सर्व॑म् मनिषाण । ६

ॐ तच्छं॒ योरावृ॑णीमहे । 
गा॒तुं य॒ज्ञाय॑ । 
गा॒तुं य॒ज्ञप॑तये । 
दैवी स्व॒स्तिर॑स्तु नः ।
स्व॒स्तिर्मानु॑षेभ्यः । 
ऊ॒र्ध्वं जि॑गातु भेष॒जम् । 
शन्नो॑ अस्तु द्वि॒पदे । 
शं चतु॑ष्पदे ।

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ।

हरिहि ओम्

Popular posts from this blog

Poorna Pushkala Sametha Hariharaputra swamy

ഭാഗവതം - എന്നാല്‍ എന്ത്?