Posts

Showing posts from March, 2018

Ratholsavam 2018 - Notice

Image
Many thanks to Ramitha for uploading the notice of Ratholsavam/Theru 2018. The events has been added to Thirunellai Events Calendar as well.

Purusha Suktham - Sanskrit - Svara Markings

ॐ तच्छं॒ योरावृ॑णीमहे ।  गा॒तुं य॒ज्ञाय॑ ।  गा॒तुं य॒ज्ञप॑तये ।  दैवी स्व॒स्तिर॑स्तु नः । स्व॒स्तिर्मानु॑षेभ्यः ।  ऊ॒र्ध्वं जि॑गातु भेष॒जम् ।  शन्नो॑ अस्तु द्वि॒पदे ।  शं चतु॑ष्पदे । ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ । पुरुषसूक्त  ॐ स॒हस्र॑शीर्षा॒ पुरु॑षः ।  स॒ह॒स्रा॒क्षः स॒हस्र॑पात् । स भूमिं॑ वि॒श्वतो॑ वृ॒त्वा ।  अत्य॑तिष्ठद्दशाङ्गु॒लम् । १ पुरु॑ष ए॒वेदꣳ सर्वम्᳚ ।  यद्भू॒तं यच्च॒ भव्यम्᳚। उ॒तामृ॑त॒त्वस्येशा॑नः ।  यदन्ने॑नाति॒रोह॑ति । २ ए॒तावा॑नस्य महि॒मा ।  अतो॒ ज्यायाꣳ॑श्च॒ पूरु॑षः । पादो᳚ऽस्य॒ विश्वा॑ भू॒तानि॑ ।  त्रि॒पाद॑स्या॒मृतं॑ दि॒वि । ३ त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑षः ।  पादो᳚ऽस्ये॒हाऽऽभ॑वा॒त्पुनः॑ । ततो॒ विश्व॒ङ्व्य॑क्रामत् ।  सा॒श॒ना॒न॒श॒ने अ॒भि । ४ तस्मा᳚द्वि॒राड॑जायत ।  वि॒राजो॒ अधि॒ पूरु॑षः । स जा॒तो अत्य॑रिच्यत ।  प॒श्चाद्भूमि॒मथो॑ पु॒रः । ५ यत्पुरु॑षेण ह॒विषा᳚ ।  दे॒वा य॒ज्ञमत॑न्वत । व॒स॒न्तो अ॑स्यासी॒दाज्यम्᳚ ।  ग्री॒ष्म इ॒ध्मः श॒रद्ध॒विः । ६ स॒प्तास्या॑सन्परि॒धयः॑ ।  त्रिः स॒प्त स॒मिधः॑ कृ॒ताः । दे॒वा यद्य॒ज्ञं त॑न्वा॒नाः ।  अब